Original

तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् ।भविष्यति कुमारस्ते तेजस्वी सत्यवागिति ॥ ३१ ॥

Segmented

ताम् स दीर्घतमाः अङ्गेषु स्पृष्ट्वा देवीम् अथ अब्रवीत् भविष्यति कुमारः ते तेजस्वी सत्य-वाच् इति

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
दीर्घतमाः दीर्घतमस् pos=n,g=m,c=1,n=s
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
स्पृष्ट्वा स्पृश् pos=vi
देवीम् देवी pos=n,g=f,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भविष्यति भू pos=v,p=3,n=s,l=lrt
कुमारः कुमार pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
इति इति pos=i