Original

ततः प्रसादयामास पुनस्तमृषिसत्तमम् ।बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः ॥ ३० ॥

Segmented

ततः प्रसादयामास पुनः तम् ऋषि-सत्तमम् बलिः सुदेष्णाम् भार्याम् च तस्मै ताम् प्राहिणोत् पुनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रसादयामास प्रसादय् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
बलिः बलि pos=n,g=m,c=1,n=s
सुदेष्णाम् सुदेष्णा pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i