Original

नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् ।शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ॥ २८ ॥

Segmented

न इति उवाच महा-ऋषिः तम् मे एव एते इति ब्रुवन् शूद्र-योनौ मया हि इमे जाताः काक्षीवन्त्-आदयः

Analysis

Word Lemma Parse
pos=i
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
एते एतद् pos=n,g=m,c=1,n=p
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
शूद्र शूद्र pos=n,comp=y
योनौ योनि pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
इमे इदम् pos=n,g=m,c=1,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
काक्षीवन्त् काक्षीवन्त् pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p