Original

काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः ।उवाच तमृषिं राजा ममैत इति वीर्यवान् ॥ २७ ॥

Segmented

काक्षीवन्त्-आदीन् पुत्रान् तान् दृष्ट्वा सर्वान् अधीयतः उवाच तम् ऋषिम् राजा मे एते इति वीर्यवान्

Analysis

Word Lemma Parse
काक्षीवन्त् काक्षीवन्त् pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
अधीयतः अधी pos=va,g=m,c=2,n=p,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
इति इति pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s