Original

तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी ।जनयामास धर्मात्मा पुत्रानेकादशैव तु ॥ २६ ॥

Segmented

तस्याम् काक्षीवन्त्-आदीन् स शूद्र-योनौ ऋषिः वशी जनयामास धर्म-आत्मा पुत्रान् एकादश एव तु

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
काक्षीवन्त् काक्षीवन्त् pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
शूद्र शूद्र pos=n,comp=y
योनौ योनि pos=n,g=m,c=7,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
एकादश एकादशन् pos=n,g=n,c=2,n=s
एव एव pos=i
तु तु pos=i