Original

अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह ।स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ॥ २५ ॥

Segmented

अन्धम् वृद्धम् च तम् मत्वा न सा देवी जगाम ह स्वाम् तु धात्रेयिकाम् तस्मै वृद्धाय प्राहिणोत् तदा

Analysis

Word Lemma Parse
अन्धम् अन्ध pos=a,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
pos=i
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i
स्वाम् स्व pos=a,g=f,c=2,n=s
तु तु pos=i
धात्रेयिकाम् धात्रेयिका pos=n,g=f,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
वृद्धाय वृद्ध pos=a,g=m,c=4,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
तदा तदा pos=i