Original

एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः ।तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ॥ २४ ॥

Segmented

एवम् उक्तः स तेजस्वी तम् तथा इति उक्तवान् ऋषिः तस्मै स राजा स्वाम् भार्याम् सुदेष्णाम् प्राहिणोत् तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
सुदेष्णाम् सुदेष्णा pos=n,g=f,c=2,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
तदा तदा pos=i