Original

जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः ।ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ ॥ २२ ॥

Segmented

जग्राह च एनम् धर्म-आत्मा बलिः सत्य-पराक्रमः ज्ञात्वा च एनम् स वव्रे ऽथ पुत्र-अर्थम् मनुज-ऋषभ

Analysis

Word Lemma Parse
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
बलिः बलि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
पुत्र पुत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मनुज मनुज pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s