Original

तं तु राजा बलिर्नाम सर्वधर्मविशारदः ।अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् ॥ २१ ॥

Segmented

तम् तु राजा बलिः नाम सर्व-धर्म-विशारदः अपश्यन् मज्जन-गतः स्रोतसा अभ्याशम् आगतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
बलिः बलि pos=n,g=m,c=1,n=s
नाम नाम pos=i
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
अपश्यन् पश् pos=v,p=3,n=s,l=lan
मज्जन मज्जन pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्रोतसा स्रोतस् pos=n,g=n,c=3,n=s
अभ्याशम् अभ्याश pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part