Original

सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः ।जगाम सुबहून्देशानन्धस्तेनोडुपेन ह ॥ २० ॥

Segmented

सो अनुस्रोतस् तदा राजन् प्लवमान ऋषिः ततस् जगाम सु बहून् देशान् अन्धः तेन उडुपेन ह

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अनुस्रोतस् अनुस्रोतस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्लवमान प्लु pos=va,g=m,c=1,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
अन्धः अन्ध pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
उडुपेन उडुप pos=n,g=n,c=3,n=s
pos=i