Original

पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता ।निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ॥ २ ॥

Segmented

पुनः च धनुः आदाय महा-अस्त्राणि प्रमुञ्चता निर्दग्धम् क्षत्रम् असकृद् रथेन जयता महीम्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
प्रमुञ्चता प्रमुच् pos=va,g=m,c=3,n=s,f=part
निर्दग्धम् निर्दह् pos=va,g=n,c=1,n=s,f=part
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
असकृद् असकृत् pos=i
रथेन रथ pos=n,g=m,c=3,n=s
जयता जि pos=va,g=n,c=3,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s