Original

न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते ।चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ॥ १९ ॥

Segmented

न स्याद् अन्धः च वृद्धः च भर्तव्यो ऽयम् इति स्म ते चिन्तयित्वा ततः क्रूराः प्रतिजग्मुः अथो गृहान्

Analysis

Word Lemma Parse
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्धः अन्ध pos=a,g=m,c=1,n=s
pos=i
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
भर्तव्यो भृ pos=va,g=m,c=1,n=s,f=krtya
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
चिन्तयित्वा चिन्तय् pos=vi
ततः ततस् pos=i
क्रूराः क्रूर pos=a,g=m,c=1,n=p
प्रतिजग्मुः प्रतिगम् pos=v,p=3,n=p,l=lit
अथो अथो pos=i
गृहान् गृह pos=n,g=m,c=2,n=p