Original

लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः ।काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् ॥ १८ ॥

Segmented

लोभ-मोह-अभिभूताः ते पुत्राः तम् गौतम-आदयः काष्ठे समुद्गे प्रक्षिप्य गङ्गायाम् समवासृजन्

Analysis

Word Lemma Parse
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
अभिभूताः अभिभू pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
गौतम गौतम pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
काष्ठे काष्ठ pos=n,g=n,c=7,n=s
समुद्गे समुद्ग pos=n,g=m,c=7,n=s
प्रक्षिप्य प्रक्षिप् pos=vi
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
समवासृजन् समवसृज् pos=v,p=3,n=p,l=lan