Original

स पुत्राञ्जनयामास गौतमादीन्महायशाः ।ऋषेरुतथ्यस्य तदा संतानकुलवृद्धये ॥ १७ ॥

Segmented

स पुत्राञ् जनयामास गौतम-आदीन् महा-यशाः ऋषेः उतथ्यस्य तदा संतान-कुल-वृद्धये

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुत्राञ् पुत्र pos=n,g=m,c=2,n=p
जनयामास जनय् pos=v,p=3,n=s,l=lit
गौतम गौतम pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
उतथ्यस्य उतथ्य pos=n,g=m,c=6,n=s
तदा तदा pos=i
संतान संतान pos=n,comp=y
कुल कुल pos=n,comp=y
वृद्धये वृद्धि pos=n,g=f,c=4,n=s