Original

स वै दीर्घतमा नाम शापादृषिरजायत ।बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ॥ १६ ॥

Segmented

स वै दीर्घतमा नाम शापाद् ऋषिः अजायत बृहस्पतेः बृहत्-कीर्तेः बृहस्पतिः इव ओजसा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
दीर्घतमा दीर्घतमस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
शापाद् शाप pos=n,g=m,c=5,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
बृहत् बृहत् pos=a,comp=y
कीर्तेः कीर्ति pos=n,g=m,c=6,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
इव इव pos=i
ओजसा ओजस् pos=n,g=n,c=3,n=s