Original

यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति ।एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ॥ १५ ॥

Segmented

यस्मात् त्वम् ईदृशे काले सर्व-भूत-ईप्सिते सति एवम् आत्थ वचः तस्मात् तमो दीर्घम् प्रवेक्ष्यसि

Analysis

Word Lemma Parse
यस्मात् यद् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ईदृशे ईदृश pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
ईप्सिते ईप्सय् pos=va,g=m,c=7,n=s,f=part
सति अस् pos=va,g=m,c=7,n=s,f=part
एवम् एवम् pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
वचः वचस् pos=n,g=n,c=2,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
तमो तमस् pos=n,g=n,c=2,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
प्रवेक्ष्यसि प्रविश् pos=v,p=2,n=s,l=lrt