Original

शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः ।उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ॥ १४ ॥

Segmented

शशाप तम् ततः क्रुद्ध एवम् उक्तो बृहस्पतिः उतथ्य-पुत्रम् गर्भ-स्थम् निर्भर्त्स्य भगवान् ऋषिः

Analysis

Word Lemma Parse
शशाप शप् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
ततः ततस् pos=i
क्रुद्ध क्रुध् pos=va,g=m,c=1,n=s,f=part
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उतथ्य उतथ्य pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
गर्भ गर्भ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
निर्भर्त्स्य निर्भर्त्सय् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s