Original

भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र संभवः ।अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः ॥ १३ ॥

Segmented

भोः तात कन्यस वदे द्वयोः न अस्ति अत्र संभवः अमोघ-शुक्रः च भवान् पूर्वम् च अहम् इह आगतः

Analysis

Word Lemma Parse
भोः भोः pos=i
तात तात pos=n,g=m,c=8,n=s
कन्यस कन्यस pos=a,g=m,c=8,n=s
वदे वद् pos=v,p=1,n=s,l=lat
द्वयोः द्वि pos=n,g=m,c=6,n=d
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संभवः सम्भव pos=n,g=m,c=1,n=s
अमोघ अमोघ pos=a,comp=y
शुक्रः शुक्र pos=n,g=m,c=1,n=s
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part