Original

संबभूव ततः कामी तया सार्धमकामया ।उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ॥ १२ ॥

Segmented

संबभूव ततः कामी तया सार्धम् अकामया उत्सृजन्तम् तु तम् रेतः स गर्भ-स्थः ऽभ्यभाषत

Analysis

Word Lemma Parse
संबभूव सम्भू pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कामी कामिन् pos=a,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
अकामया अकाम pos=a,g=f,c=3,n=s
उत्सृजन्तम् उत्सृज् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
रेतः रेतस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गर्भ गर्भ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan