Original

एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः ।कामात्मानं तदात्मानं न शशाक नियच्छितुम् ॥ ११ ॥

Segmented

एवम् उक्तवान् तया सम्यग् बृहत्-तेजाः बृहस्पतिः काम-आत्मानम् तदा आत्मानम् न शशाक नियच्छितुम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
सम्यग् सम्यक् pos=i
बृहत् बृहत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तदा तदा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
नियच्छितुम् नियम् pos=vi