Original

अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि ।तस्मादेवंगतेऽद्य त्वमुपारमितुमर्हसि ॥ १० ॥

Segmented

अमोघ-रेताः त्वम् च अपि नूनम् भवितुम् अर्हसि तस्माद् एवंगते ऽद्य त्वम् उपारमितुम् अर्हसि

Analysis

Word Lemma Parse
अमोघ अमोघ pos=a,comp=y
रेताः रेतस् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
नूनम् नूनम् pos=i
भवितुम् भू pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
तस्माद् तद् pos=n,g=n,c=5,n=s
एवंगते एवंगत pos=a,g=n,c=7,n=s
ऽद्य अद्य pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
उपारमितुम् उपारम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat