Original

भीष्म उवाच ।जामदग्न्येन रामेण पितुर्वधममृष्यता ।क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः ।शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै ॥ १ ॥

Segmented

भीष्म उवाच जामदग्न्येन रामेण पितुः वधम् अमृष्यता क्रुद्धेन च महाभागे हैहय-अधिपतिः हतः शतानि दश बाहूनाम् निकृत्तानि अर्जुनस्य वै

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
अमृष्यता अमृष्यत् pos=a,g=m,c=3,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
pos=i
महाभागे महाभाग pos=a,g=f,c=8,n=s
हैहय हैहय pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
शतानि शत pos=n,g=n,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
बाहूनाम् बाहु pos=n,g=m,c=6,n=p
निकृत्तानि निकृत् pos=va,g=n,c=1,n=p,f=part
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
वै वै pos=i