Original

मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते ।बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ॥ ८ ॥

Segmented

मम पुत्रः ते भ्राता वीर्यवान् सु प्रियः च ते बाल एव गतः स्वर्गम् अपुत्रः पुरुष-ऋषभ

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
सु सु pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
बाल बाल pos=n,g=m,c=1,n=s
एव एव pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अपुत्रः अपुत्र pos=a,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s