Original

तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर ।कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि ॥ ७ ॥

Segmented

तस्मात् सु भृशम् आश्वस्य त्वयि धर्म-भृताम् वर कार्ये त्वाम् विनियोक्ष्यामि तत् श्रुत्वा कर्तुम् अर्हसि

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
सु सु pos=i
भृशम् भृशम् pos=i
आश्वस्य आश्वस् pos=vi
त्वयि त्वद् pos=n,g=,c=7,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
विनियोक्ष्यामि विनियुज् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat