Original

व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये ।प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव ॥ ६ ॥

Segmented

व्यवस्थानम् च ते धर्मे कुल-आचारम् च लक्षये प्रतिपत्तिम् च कृच्छ्रेषु शुक्र-आङ्गिरसयोः इव

Analysis

Word Lemma Parse
व्यवस्थानम् व्यवस्थान pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
कुल कुल pos=n,comp=y
आचारम् आचार pos=n,g=m,c=2,n=s
pos=i
लक्षये लक्षय् pos=v,p=1,n=s,l=lat
प्रतिपत्तिम् प्रतिपत्ति pos=n,g=f,c=2,n=s
pos=i
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
शुक्र शुक्र pos=n,comp=y
आङ्गिरसयोः आङ्गिरस pos=n,g=m,c=6,n=d
इव इव pos=i