Original

वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च ।विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः ॥ ५ ॥

Segmented

वेत्थ धर्मान् च धर्म-ज्ञ समासेन इतरेण च विविधाः त्वम् श्रुतीः वेत्थ वेत्थ वेदान् च सर्वशः

Analysis

Word Lemma Parse
वेत्थ विद् pos=v,p=2,n=s,l=lit
धर्मान् धर्म pos=n,g=m,c=2,n=p
pos=i
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
समासेन समास pos=n,g=m,c=3,n=s
इतरेण इतर pos=n,g=m,c=3,n=s
pos=i
विविधाः विविध pos=a,g=f,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
श्रुतीः श्रुति pos=n,g=f,c=2,n=p
वेत्थ विद् pos=v,p=2,n=s,l=lit
वेत्थ विद् pos=v,p=2,n=s,l=lit
वेदान् वेद pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i