Original

यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् ।यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ॥ ४ ॥

Segmented

यथा कर्म शुभम् कृत्वा स्वर्ग-उपगमनम् ध्रुवम् यथा च आयुः ध्रुवम् सत्ये त्वयि धर्मः तथा ध्रुवः

Analysis

Word Lemma Parse
यथा यथा pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
स्वर्ग स्वर्ग pos=n,comp=y
उपगमनम् उपगमन pos=n,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
यथा यथा pos=i
pos=i
आयुः आयुस् pos=n,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
ध्रुवः ध्रुव pos=n,g=m,c=1,n=s