Original

शंतनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः ।त्वयि पिण्डश्च कीर्तिश्च संतानं च प्रतिष्ठितम् ॥ ३ ॥

Segmented

शंतनोः धर्म-नित्यस्य कौरव्यस्य यशस्विनः त्वयि पिण्डः च कीर्तिः च संतानम् च प्रतिष्ठितम्

Analysis

Word Lemma Parse
शंतनोः शंतनु pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
नित्यस्य नित्य pos=a,g=m,c=6,n=s
कौरव्यस्य कौरव्य pos=n,g=m,c=6,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
पिण्डः पिण्ड pos=n,g=m,c=1,n=s
pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
संतानम् संतान pos=n,g=n,c=1,n=s
pos=i
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part