Original

श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः ।आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च ॥ २६ ॥

Segmented

श्रुत्वा तम् प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः आपद्-धर्म-अर्थ-कुशलैः लोकतन्त्रम् अवेक्ष्य च

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तम् तद् pos=n,g=m,c=2,n=s
प्रतिपद्येथाः प्रतिपद् pos=v,p=2,n=s,l=vidhilin
प्राज्ञैः प्राज्ञ pos=a,g=m,c=3,n=p
सह सह pos=i
पुरोहितैः पुरोहित pos=n,g=m,c=3,n=p
आपद् आपद् pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुशलैः कुशल pos=a,g=m,c=3,n=p
लोकतन्त्रम् लोकतन्त्र pos=n,g=n,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
pos=i