Original

शंतनोरपि संतानं यथा स्यादक्षयं भुवि ।तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ॥ २५ ॥

Segmented

शंतनोः अपि संतानम् यथा स्याद् अक्षयम् भुवि तत् ते धर्मम् प्रवक्ष्यामि क्षात्रम् राज्ञि सनातनम्

Analysis

Word Lemma Parse
शंतनोः शंतनु pos=n,g=m,c=6,n=s
अपि अपि pos=i
संतानम् संतान pos=n,g=n,c=1,n=s
यथा यथा pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
क्षात्रम् क्षात्र pos=a,g=m,c=2,n=s
राज्ञि राज्ञी pos=n,g=f,c=8,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s