Original

राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः ।सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ॥ २४ ॥

Segmented

राज्ञि धर्मान् अवेक्षस्व मा नः सर्वान् व्यनीनशः सत्यात् च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते

Analysis

Word Lemma Parse
राज्ञि राज्ञी pos=n,g=f,c=8,n=s
धर्मान् धर्म pos=n,g=m,c=2,n=p
अवेक्षस्व अवेक्ष् pos=v,p=2,n=s,l=lot
मा मा pos=i
नः मद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
व्यनीनशः विनश् pos=v,p=2,n=s,l=lun
सत्यात् सत्य pos=n,g=n,c=5,n=s
च्युतिः च्युति pos=n,g=f,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
pos=i
धर्मेषु धर्म pos=n,g=m,c=7,n=p
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat