Original

लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् ।धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ॥ २३ ॥

Segmented

लालप्यमानाम् ताम् एवम् कृपणाम् पुत्र-गृद्धिन् धर्माद् अपेतम् ब्रुवतीम् भीष्मो भूयो ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
लालप्यमानाम् लालप्य् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
एवम् एवम् pos=i
कृपणाम् कृपण pos=a,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=f,c=2,n=s
धर्माद् धर्म pos=n,g=m,c=5,n=s
अपेतम् अपे pos=va,g=n,c=2,n=s,f=part
ब्रुवतीम् ब्रू pos=va,g=f,c=2,n=s,f=part
भीष्मो भीष्म pos=n,g=m,c=1,n=s
भूयो भूयस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s