Original

यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् ।सुहृदश्च प्रहृष्येरंस्तथा कुरु परंतप ॥ २२ ॥

Segmented

यथा ते कुल-तन्तुः च धर्मः च न पराभवेत् सुहृदः च प्रहृष्येरन् तथा कुरु परंतप

Analysis

Word Lemma Parse
यथा यथा pos=i
ते त्वद् pos=n,g=,c=6,n=s
कुल कुल pos=n,comp=y
तन्तुः तन्तु pos=n,g=m,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
pos=i
पराभवेत् पराभू pos=v,p=3,n=s,l=vidhilin
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
प्रहृष्येरन् प्रहृष् pos=v,p=3,n=p,l=vidhilin
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
परंतप परंतप pos=a,g=m,c=8,n=s