Original

जानामि चैव सत्यं तन्मदर्थं यदभाषथाः ।आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् ॥ २१ ॥

Segmented

जानामि च एव सत्यम् तन् मद्-अर्थम् यद् अभाषथाः आपद्-धर्मम् अवेक्षस्व वह पैतामहीम् धुरम्

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
pos=i
एव एव pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
तन् तद् pos=n,g=n,c=2,n=s
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
अभाषथाः भाष् pos=v,p=2,n=s,l=lan
आपद् आपद् pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवेक्षस्व अवेक्ष् pos=v,p=2,n=s,l=lot
वह वह् pos=v,p=2,n=s,l=lot
पैतामहीम् पैतामह pos=a,g=f,c=2,n=s
धुरम् धुर् pos=n,g=f,c=2,n=s