Original

धर्मं च पितृवंशं च मातृवंशं च मानिनी ।प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ॥ २ ॥

Segmented

धर्मम् च पितृ-वंशम् च मातृ-वंशम् च मानिनी प्रसमीक्ष्य महाभागा गाङ्गेयम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
पितृ पितृ pos=n,comp=y
वंशम् वंश pos=n,g=m,c=2,n=s
pos=i
मातृ मातृ pos=n,comp=y
वंशम् वंश pos=n,g=m,c=2,n=s
pos=i
मानिनी मानिनी pos=n,g=f,c=1,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
महाभागा महाभाग pos=a,g=f,c=1,n=s
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan