Original

विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् ।न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन ॥ १८ ॥

Segmented

विक्रमम् वृत्रहा जह्याद् धर्मम् जह्यात् च धर्मराट् न तु अहम् सत्यम् उत्स्रष्टुम् व्यवसेयम् कथंचन

Analysis

Word Lemma Parse
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
वृत्रहा वृत्रहन् pos=n,g=m,c=1,n=s
जह्याद् हा pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
pos=i
धर्मराट् धर्मराज् pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
उत्स्रष्टुम् उत्सृज् pos=vi
व्यवसेयम् व्यवसा pos=v,p=1,n=s,l=vidhilin
कथंचन कथंचन pos=i