Original

प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् ।त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् ॥ १७ ॥

Segmented

प्रभाम् समुत्सृजेद् अर्को धूमकेतुः तथा उष्णताम् त्यजेत् शब्दम् तथा आकाशः सोमः शीत-अंशु-ताम् त्यजेत्

Analysis

Word Lemma Parse
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
समुत्सृजेद् समुत्सृज् pos=v,p=3,n=s,l=vidhilin
अर्को अर्क pos=n,g=m,c=1,n=s
धूमकेतुः धूमकेतु pos=n,g=m,c=1,n=s
तथा तथा pos=i
उष्णताम् उष्णता pos=n,g=f,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
शब्दम् शब्द pos=n,g=m,c=2,n=s
तथा तथा pos=i
आकाशः आकाश pos=n,g=m,c=1,n=s
सोमः सोम pos=n,g=m,c=1,n=s
शीत शीत pos=a,comp=y
अंशु अंशु pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin