Original

त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः ।ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् ॥ १६ ॥

Segmented

त्यजेत् च पृथिवी गन्धम् आपः च रसम् आत्मनः ज्योतिः तथा त्यजेद् रूपम् वायुः स्पर्श-गुणम् त्यजेत्

Analysis

Word Lemma Parse
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
आपः अप् pos=n,g=m,c=1,n=p
pos=i
रसम् रस pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
त्यजेद् त्यज् pos=v,p=3,n=s,l=vidhilin
रूपम् रूप pos=n,g=n,c=2,n=s
वायुः वायु pos=n,g=m,c=1,n=s
स्पर्श स्पर्श pos=n,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin