Original

परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः ।यद्वाप्यधिकमेताभ्यां न तु सत्यं कथंचन ॥ १५ ॥

Segmented

परित्यजेयम् त्रैलोक्यम् राज्यम् देवेषु वा पुनः यद् वा अपि अधिकम् एताभ्याम् न तु सत्यम् कथंचन

Analysis

Word Lemma Parse
परित्यजेयम् परित्यज् pos=v,p=1,n=s,l=vidhilin
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
देवेषु देव pos=n,g=m,c=7,n=p
वा वा pos=i
पुनः पुनर् pos=i
यद् यद् pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अधिकम् अधिक pos=a,g=n,c=1,n=s
एताभ्याम् एतद् pos=n,g=n,c=5,n=d
pos=i
तु तु pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
कथंचन कथंचन pos=i