Original

जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे ।स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः ॥ १४ ॥

Segmented

जानासि च यथावृत्तम् शुल्क-हेतोः त्वद्-अन्तरे स सत्यवति सत्यम् ते प्रतिजानामि अहम् पुनः

Analysis

Word Lemma Parse
जानासि ज्ञा pos=v,p=2,n=s,l=lat
pos=i
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
शुल्क शुल्क pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
त्वद् त्वद् pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
सत्यवति सत्यवती pos=n,g=f,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i