Original

असंशयं परो धर्मस्त्वया मातरुदाहृतः ।त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् ॥ १३ ॥

Segmented

असंशयम् परो धर्मः त्वया मातः उदाहृतः त्वम् अपत्यम् प्रति च मे प्रतिज्ञाम् वेत्थ वै पराम्

Analysis

Word Lemma Parse
असंशयम् असंशय pos=n,g=m,c=2,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मातः मातृ pos=n,g=f,c=8,n=s
उदाहृतः उदाहृ pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
वै वै pos=i
पराम् पर pos=n,g=f,c=2,n=s