Original

तथोच्यमानो मात्रा च सुहृद्भिश्च परंतपः ।प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः ॥ १२ ॥

Segmented

तथा उच्यमानः मात्रा च सुहृद्भिः च परंतपः प्रत्युवाच स धर्म-आत्मा धर्म्यम् एव उत्तरम् वचः

Analysis

Word Lemma Parse
तथा तथा pos=i
उच्यमानः वच् pos=va,g=m,c=1,n=s,f=part
मात्रा मातृ pos=n,g=f,c=3,n=s
pos=i
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
एव एव pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s