Original

राज्ये चैवाभिषिच्यस्व भारताननुशाधि च ।दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ॥ ११ ॥

Segmented

राज्ये च एव अभिषिच्यस्व भारतान् अनुशाधि च दारान् च कुरु धर्मेण मा निमज्जीः पितामहान्

Analysis

Word Lemma Parse
राज्ये राज्य pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
अभिषिच्यस्व अभिषिच् pos=v,p=2,n=s,l=lot
भारतान् भारत pos=n,g=m,c=2,n=p
अनुशाधि अनुशास् pos=v,p=2,n=s,l=lot
pos=i
दारान् दार pos=n,g=m,c=2,n=p
pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
धर्मेण धर्म pos=n,g=m,c=3,n=s
मा मा pos=i
निमज्जीः निमज्ज् pos=v,p=2,n=s,l=lun_unaug
पितामहान् पितामह pos=n,g=m,c=2,n=p