Original

वैशंपायन उवाच ।ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी ।पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ॥ १ ॥

Segmented

वैशंपायन उवाच ततः सत्यवती दीना कृपणा पुत्र-गृद्धिन् पुत्रस्य कृत्वा कार्याणि स्नुषाभ्याम् सह भारत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
दीना दीन pos=a,g=f,c=1,n=s
कृपणा कृपण pos=a,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=f,c=1,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
कृत्वा कृ pos=vi
कार्याणि कार्य pos=n,g=n,c=2,n=p
स्नुषाभ्याम् स्नुषा pos=n,g=f,c=3,n=d
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s