Original

उवाच च महीपालान्राजञ्जलदनिःस्वनः ।रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ॥ ७ ॥

Segmented

उवाच च महीपालान् राजञ् जलद-निःस्वनः रथम् आरोप्य ताः कन्या भीष्मः प्रहरताम् वरः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
महीपालान् महीपाल pos=n,g=m,c=2,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
जलद जलद pos=n,comp=y
निःस्वनः निःस्वन pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
ताः तद् pos=n,g=f,c=2,n=p
कन्या कन्या pos=n,g=f,c=2,n=p
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s