Original

कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः ।भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः ॥ ६ ॥

Segmented

कीर्त्यमानेषु राज्ञाम् तु नामसु अथ सहस्रशः भीष्मः स्वयम् तदा राजन् वरयामास ताः प्रभुः

Analysis

Word Lemma Parse
कीर्त्यमानेषु कीर्तय् pos=va,g=n,c=7,n=p,f=part
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
तु तु pos=i
नामसु नामन् pos=n,g=n,c=7,n=p
अथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
वरयामास वरय् pos=v,p=3,n=s,l=lit
ताः तद् pos=n,g=f,c=2,n=p
प्रभुः प्रभु pos=n,g=m,c=1,n=s