Original

ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः ।विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत ॥ ५७ ॥

Segmented

ताभ्याम् सह समाः सप्त विहरन् पृथिवीपतिः विचित्रवीर्यः तरुणः यक्ष्माणम् समपद्यत

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=f,c=3,n=d
सह सह pos=i
समाः समा pos=n,g=f,c=2,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
विहरन् विहृ pos=va,g=m,c=1,n=s,f=part
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
विचित्रवीर्यः विचित्रवीर्य pos=n,g=m,c=1,n=s
तरुणः तरुण pos=a,g=m,c=1,n=s
यक्ष्माणम् यक्ष्मन् pos=n,g=m,c=2,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan