Original

स चाश्विरूपसदृशो देवसत्त्वपराक्रमः ।सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् ॥ ५६ ॥

Segmented

स च अश्वि-रूप-सदृशः देव-सत्त्व-पराक्रमः सर्वासाम् एव नारीणाम् चित्त-प्रमथनः ऽभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अश्वि अश्विन् pos=n,comp=y
रूप रूप pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
एव एव pos=i
नारीणाम् नारी pos=n,g=f,c=6,n=p
चित्त चित्त pos=n,comp=y
प्रमथनः प्रमथन pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan