Original

आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते ।विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते ॥ ५५ ॥

Segmented

आत्मनः प्रतिरूपो ऽसौ लब्धः पतिः इति स्थिते विचित्रवीर्यम् कल्याणम् पूजयामासतुः तु ते

Analysis

Word Lemma Parse
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रतिरूपो प्रतिरूप pos=a,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
लब्धः लभ् pos=va,g=m,c=1,n=s,f=part
पतिः पति pos=n,g=m,c=1,n=s
इति इति pos=i
स्थिते स्था pos=va,g=n,c=7,n=s,f=part
विचित्रवीर्यम् विचित्रवीर्य pos=n,g=m,c=2,n=s
कल्याणम् कल्याण pos=a,g=m,c=2,n=s
पूजयामासतुः पूजय् pos=v,p=3,n=d,l=lit
तु तु pos=i
ते तद् pos=n,g=f,c=1,n=d