Original

तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः ।विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥ ५३ ॥

Segmented

तयोः पाणिम् गृहीत्वा स रूप-यौवन-दर्पितः विचित्रवीर्यो धर्म-आत्मा काम-आत्मा समपद्यत

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=f,c=6,n=d
पाणिम् पाणि pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
तद् pos=n,g=m,c=1,n=s
रूप रूप pos=n,comp=y
यौवन यौवन pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part
विचित्रवीर्यो विचित्रवीर्य pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan